यथायोग्यं श्लोकांशान्‌ मेलयत-

धनधान्यप्रयोगेषु

नासद्भि: किञ्चिदातरेत्।

विस्मयो न हि कर्त्तव्य:

त्यक्तलज्ज: सुखी भवेत्‌।

सत्येन धार्यते पृथ्वी

बहुरत्ना वसुन्धरा।

सद्भिर्विवादं मैत्रीं च

विद्याया: संग्रहेषु च।

आहारे व्यवहारे च

सत्येन तपते रवि:

धनधान्यप्रयोगेषु

विद्याया: संग्रहेषु च।

विस्मयो न हि कर्त्तव्य:

बहुरत्ना वसुन्धरा।

सत्येन धार्यते पृथ्वी

सत्येन तपते रवि:

सद्भिर्विवादं मैत्रीं च

नासद्भि: किञ्चिदातरेत्।

आहारे व्यवहारे च

त्यक्तलज्ज: सुखी भवेत्‌।

  • 1
What are you looking for?