ञ् जूषात : पदानि चित्वा रिक्तस्थानानि पूरयत -

एताम्‌ एषा एते एतानि एष : एता :

-

यथा - अध्ययने एष : बाल : अद्वितीय : अस्ति।

( ) ............ बाला विद्यालयात्‌ गृहं गच्छति।

( ) उद्याने ............ पुष्पाणि विकसितानि सन्ति।

( ) पिता ............ लेखनीं मह्यम्‌ आपणात्‌ आनयत्‌।

( ) अहम्‌ ............ फले तुभ्यं ददामि।

( ) ............ बालिका : मधुराणि गीतानि गायन्ति।

() एषा बाला विद्यालयात्‌ गृहं गच्छति।

() उद्याने एतानि पुष्पाणि विकसितानि सन्ति।

() पिता एतां लेखनीं मह्यम्‌ आपणात्‌ आनयत्‌।

() अहम्‌ एते फले तुभ्यं ददामि।

() एता: बालिका: मधुराणि गीतानि गायन्ति।

  • 0
What are you looking for?