das sanskrit suktiyan arth sahit?

मित्र हम आपको श्लोक उपलब्ध करवा रहे हैं। इनके अर्थ स्वयं समझकर लिखिए। इससे आपका अच्छा अभ्यास होगा।

मित्र हम आपको संस्कृत के दस श्लोक लिखकर दे रहे हैं। इस प्रकार आप अपने विद्यालय के पुस्तकालय से भी संस्कृत के श्लोक प्राप्त कर सकते हैं।
1.
 कुतो विद्या , अविद्यस्य कुतो धनम् ।
अधनस्य कुतो मित्रम् , अमित्रस्य कुतः सुखम् ||


2. आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः |
नास्त्युद्यमसमो बन्धुः कृत्वा यं नावसीदति ||

3. 
यथा ह्येकेन चक्रेण रथस्य गतिर्भवेत् |
एवं परुषकारेण विना दैवं सिद्ध्यति ||

4.
बलवानप्यशक्तोऽसौ धनवानपि निर्धनः |
श्रुतवानपि मूर्खोऽसौ यो धर्मविमुखो जनः ||

5.चन्दनं
शीतलं लोके ,चन्दनादपि चन्द्रमाः |
चन्द्रचन्दनयोर्मध्ये शीतला साधुसंगतिः ||

6.
अयं निजः परो वेति गणना लघु चेतसाम् |
उदारचरितानां तु वसुधैव कुटुम्बकम् |

7.पुस्तकस्था तु या विद्या ,परहस्तगतं धनम् |
कार्यकाले समुत्तपन्ने सा विद्या तद् धनम् ||

8.विद्या मित्रं प्रवासेषु ,भार्या मित्रं गृहेषु |
व्याधितस्यौषधं मित्रं , धर्मो मित्रं मृतस्य ||

9.सहसा विदधीत क्रियामविवेकः परमापदां पदम् |
वृणते हि विमृश्यकारिणं गुणलुब्धाः स्वयमेव संपदः ||

10.चंचलं हि मनः कृष्ण प्रमाथि बलवद्दृढम् |
तस्याहं निग्रहं मन्ये वायोरिव सुदुष्करम् ||

  • 0
What are you looking for?