प्रश्नानामुत्तराणि लिखत-

() कुत्र विस्मय: न कर्त्तव्य:?

() पृथिव्यां त्रीणि रत्नानि कानि?

() त्यक्तलज्ज: कुत्र सुखी भवेत्‌?

() दाने तपसि शौर्य च विज्ञाने विनये नये विस्मय: कर्त्तव्य:

() पृथिव्यां त्रीणि रत्नानि जलमन्नं सुभाषितम् सन्ति।

() त्यक्तलज्ज: आहारे व्यवहारे च सुखी भवेत्‌।

  • 8
What are you looking for?