उचितकथनानां समक्षम् ' आम् ' अनुचितकथनानां समक्षं ' ' इति लिखत

( )

धावनसमये अश्व : खादति।

.........

( )

उष्ट्र : पृष्ठे भारं न वहति।

.........

( )

सिंह : नीचै : क्रोशति।

.........

( )

पुष्पेषु चित्रपतङ्गा : डयन्ते।

.........

( )

वने व्याप्त : गर्जति।

.........

( )

हरिण : नवघासम् न खादति।

.........

()

धावनसमये अश्व: खादति।

()

उष्ट्र: पृष्ठे भारं न वहति।

()

सिंह: नीचै: क्रोशति।

()

पुष्पेषु चित्रपतङ्गा: डयन्ते।

आम्

()

वने व्याघ्र गर्जति।

आम्

()

हरिण: नवघासम् न खादति।

  • 0
What are you looking for?