अधोलिखितानि पदानि निर्देशानुसार परिवर्तयत यथा- चित्रपतङ्ग: (प्रथमा बहुवचने) − चित्रपतङ्गा

()

भल्लुक:

(तृतीया एकवचने)

-

.............

()

उष्ट्र:

(पञ्चमी द्विवचने)

-

.............

()

हरिण:

(सप्तमी बहुवचने)

-

.............

()

व्याघ्र:

(द्वितीया एकवचने)

-

.............

()

घोटकराज:

(सम्बोधन एकवचने)

-

.............

()

भल्लुक:

(तृतीया एकवचने)

-

भल्लुकेन् ।

()

उष्ट्र:

(पञ्चमी द्विवचने)

-

उष्ट्रभ्याम् ।

()

हरिण:

(सप्तमी बहुवचने)

-

हरिणेणु ।

()

व्याघ्र:

(द्वितीया एकवचने)

-

व्याघ्रम् ।

()

घोटकराज:

(सम्बोधन एकवचने)

-

हे घोटकराज ।

  • 0
What are you looking for?