अधोलिखितेषु वाक्येषु कर्तृपदं क्रियापदं च चित्वा लिखत-

वाक्यानि

कर्ता

क्रिया

यथा

सन्त: मधुरसूक्तरसं सृजन्ति।

सन्त:

सृजन्ति

()

निर्गुणं प्राप्य भवन्ति दोषा:

---------------------

---------------------

()

गुणज्ञेषु गुणा: भवन्ति।

---------------------

---------------------

()

मधुमक्षिका माधुर्यं जनयेत्‌।

---------------------

---------------------

()

पिशुनस्य मैत्री यश: नाशयति।

---------------------

---------------------

()

नद्य: समुद्रमासाद्य अपेया: भवन्ति।

---------------------

---------------------

वाक्यानि

कर्ता

क्रिया

यथा

सन्त: मधुरसूक्तरसं सृजन्ति।

सन्त:

सृजन्ति

()

निर्गुणं प्राप्य भवन्ति दोषा:

दोषा:

भवन्ति

()

गुणज्ञेषु गुणा: भवन्ति।

गुणा:

भवन्ति

()

मधुमक्षिका माधुर्यं जनयेत्‌।

मधुमक्षिका

जनयेत्‌

()

पिशुनस्य मैत्री यश: नाशयति।

मैत्री

नाशयति

()

नद्य: समुद्रमासाद्य अपेया: भवन्ति।

नद्य:

भवन्ति

  • 4
What are you looking for?