संस्कृतेन उत्तरत-

() ञ् चलेन वने किं कृतम्‌?

() व्याघ्रस्य पिपासा कथं शान्ता अभवत्‌?

() जलं पीत्वा व्याघ्र: किम्‌ अवदत्‌?

() ञ् चल: 'मातृस्वस:!' इति कां सम्बोधितवान्‌?

() जाले पुन: बद्धं व्याघ्रं दृष्ट्वा व्याध: किम्‌ अकरोत्‌?

() ञ्चलेन वने जालं विस्तीर्यमम्।

() व्याधेन आनीतेन नद्या: जलं पीत्वा व्याघ्रस्य पिपासा शान्ता अभवत्‌।

() जलं पीत्वा व्याघ्र: अवदत्‌ यत्, "शान्ता मे पिपासा साम्प्रतं बुभुक्षितोऽस्मि। इदाभीम् अहं त्वां खादिष्यामि।"

() ञ्चल: 'मातृस्वस:!' इति लोमशिकां सम्बोधितवान्‌।

() जाले पुन: बद्धं व्याघ्रं दृष्ट्वा व्याध: प्रसन्नो भूत्वा गृहं प्रत्यावर्तत।

  • -1
What are you looking for?