write an essay on my school in sanskrit language

mama vidyaalayasya nama:----- asthi.asmaakam vidyaalayam brihath asthi. thesham ekam kreedaakshethram varthathe.vidyaalaye ekam pusthakaalayam aaseeth.vidyalayasya bahihi sundaram upavanam asthi.

mydhili s santh .VII

  • 11

mama vidyaalayasya nama:----- asthi.asmaakam vidyaalayam brihath asthi. thesham ekam kreedaakshethram varthathe.vidyaalaye ekam pusthakaalayam aaseeth.vidyalayasya bahihi sundaram upavanam asthi.

mydhili s santh .VII

  • 11

10 lines on asmakam vidhyalay

  • 2

An essay 'surya' in sanskrit language

  • 0
essay in sanskrit language : natural disasters
  • 1
प्रवेशपरीक्षा 
प्रतिवर्षं प्रवेशार्थं परीक्षा प्रचाल्यते । परिशिष्टजातीयस्य परिशिष्टवर्गस्य बालानां कृते आरक्षणं भवति । स्थानेषु १/३ भागः बालिकानां कृते आरक्षितः भवति । विकलाङ्गानां कृते अपि ३ प्रतिशतम् आरक्षितः भवति । षष्टकक्ष्यातः आरभ्य द्वादशकक्ष्यापर्यन्तम् अत्र केन्द्रीयमाध्यमिकशिक्षामण्डल्याः पाठ्यक्रमः अनुस्रियते । बालकाः बालिकाः च एकत्र पठन्ति । नवमीतः आरभ्य मासे २०० रूप्यकाणि शुल्करूपेण स्वीक्रियते । परन्तु परिशिष्टजातीयानां, परिशिष्टवर्गस्य, बालिकानां, विकलाङ्गीयच्छात्राणां च शुल्कं न भवति । दारिद्र्यरेखातः अधः ये भवन्ति ते अपि शुल्कदानेन विमुक्ताः भवन्ति । नवोदयविद्यालयाः ग्रामीणभागेषु एव स्थापिताः सन्ति । राज्यसर्वकाराः एतदर्थं विना शुल्कं भूमिं दद्युः । तात्कालिकरूपेण भवनं दद्युः यावत् पर्यन्तं नूतनभवनस्य निर्माणं न भवेत् ।   
  • 0
thumbs up plz
  • 0
What are you looking for?