उदाहरणम्‌ अनुसृत्य रिक्तस्थानानि पूरयत-

(क)

एकवचनम्‌

द्विवचनम्‌

बहुवचनम्‌

यथा

वसति स्म

वसत: स्म

वसन्ति स्म

पूजयति स्म

--------------------

--------------------

--------------------

रक्षत: स्म

--------------------

चरति स्म

--------------------

--------------------

--------------------

--------------------

कुर्वन्ति स्म

(ख)

पुरुष :

एकवचनम्‌

द्विवचनम्‌

बहुवचनम्‌

यथा

प्रथमपुरुष:

अकथयत्‌

अकथयताम्‌

अकथयन्‌

प्रथमपुरुष:

--------------------

अपूजयताम्‌

अपूजयन्‌

प्रथमपुरुष:

अरक्षत्‌

--------------------

--------------------

(ग)

पुरुष :

एकवचनम्‌

द्विवचनम्‌

बहुवचनम्‌

मध्यमपुरुष:

अवस:

अवसतम्‌

अवसत

मध्यमपुरुष:

--------------------

अपूजयतम्‌

--------------------

मध्यमपुरुष:

--------------------

--------------------

अचरत

(घ)

पुरुष :

एकवचनम्‌

द्विवचनम्‌

बहुवचनम्‌

यथा

उत्तमपुरुष:

अपठम्‌

अपठाव

अपठाम

उत्तमपुरुष:

अलिखम्‌

--------------------

--------------------

उत्तमपुरुष:

--------------------

अरचयाव

--------------------

()

एकवचनम्‌

द्विवचनम्‌

बहुवचनम्‌

यथा

वसति स्म

वसत: स्म

वसन्ति स्म

पूजयति स्म

पूजयत: स्म

पूजयन्ति स्म

रक्षित स्म

रक्षत: स्म

रक्षन्ति स्म

चरति स्म

चरत: स्म

चरन्ति स्म

करोति स्म

कुरुत:स्म

कुर्वन्ति स्म

()

पुरुष:

एकवचनम्‌

द्विवचनम्‌

बहुवचनम्‌

यथा

प्रथमपुरुष:

अकथयत्‌

अकथयताम्‌

अकथयन्‌

प्रथमपुरुष:

अपूजयत्

अपूजयताम्‌

अपूजयन्‌

प्रथमपुरुष:

अरक्षत्‌

अरक्षताम्

अरक्षन्

()

पुरुष:

एकवचनम्‌

द्विवचनम्‌

बहुवचनम्‌

मध्यमपुरुष:

अवस:

अवसतम्‌

अवसत

मध्यमपुरुष:

अपूजय:

अपूजयतम्‌

अपूजयत

मध्यमपुरुष:

अचर:

अचरतम्

अचरत

()

पुरुष:

एकवचनम्‌

द्विवचनम्‌

बहुवचनम्‌

यथा

उत्तमपुरुष:

अपठम्‌

अपठाव

अपठाम

उत्तमपुरुष:

अलिखम्‌

अलिखाव

अलिखाम

उत्तमपुरुष:

अचरयम्

अरचयाव

अचरयाम

  • 4
What are you looking for?