NCERT Solutions for Class 8 Sanskrit Chapter 1 सुभाषितानि are provided here with simple step-by-step explanations. These solutions for सुभाषितानि are extremely popular among class 8 students for Sanskrit सुभाषितानि Solutions come handy for quickly completing your homework and preparing for exams. All questions and answers from the NCERT Book of class 8 Sanskrit Chapter 1 are provided here for you for free. You will also love the ad-free experience on Meritnation’s NCERT Solutions. All NCERT Solutions for class 8 Sanskrit are prepared by experts and are 100% accurate.

Page No 3:

Question 2:

श्लोकांशेषु रिक्तस्थानानि पूरयत-
(क) समुद्रमासाद्य ---------------------।
(ख) --------------------- वच: मधुरसूक्तरसं सृजन्ति।
(ग) तद्भभागधेयं --------------------- पशूनाम्‌।
(घ) विद्याफलं --------------------- कृपणस्य सौख्यम्‌।
(ङ) पौरुषं विहाय यः ................. अवलम्बते।
(च) चिन्तनीया हि विपदाम् .................प्रतिक्रियाः।

Answer:

(क) समुद्रमासाद्य भवन्त्यपेया:।

(ख) श्रुत्वा वच: मधुरसूक्तरसं सृजन्ति।

(ग) तद्भागधेयं परमं पशूनाम्‌।

(घ) विद्याफलं व्यसनिनं कृपणस्य सौख्यम्‌।

(ङ) पौरषं विहाय यः दैवम् अवलम्बते।

(च) चिन्तनीया हि विपदाम् आदौ प्रतिक्रियाः।

Page No 3:

Question 3:

प्रश्नानाम्‌ उत्तराणि एकपदेन लिखत-
(क) व्यसनिन: किं नश्यति?
(ख) कस्य यश: नश्यति?
(ग) मधुमक्षिका किं जनयति?
(घ) मधुरसूक्तरसं के सृजन्ति?
(ङ) अर्थिन: केभ्य: विमुखा न यान्ति?

Answer:

(क) विद्याफलम्।

(ख) लुब्धस्य

(ग) माधुर्यम्

(घ) सन्तः

(ङ) महीरुहेभ्यः



Page No 4:

Question 4:

अधोलिखित-तद्भव-शब्दानां कृते पाठात्‌ चित्वा संस्कृतपदानि लिखत-

यथा-कंजूस

कृपण:

कड़वा

---------------------

ूँछ

---------------------

लोभी

---------------------

मधुमक्खी

---------------------

तिनका

---------------------

Answer:

यथा-कंजूस

कृपण:

कड़वा

कटुकम्

ूँछ

पुच्छ

लोभी

लुब्ध

मधुमक्खी

मधुमक्षिका

तिनका

तृणम्

Page No 4:

Question 5:

अधोलिखितेषु वाक्येषु कर्तृपदं क्रियापदं च चित्वा लिखत-

वाक्यानि

कर्ता

क्रिया

यथा

सन्त: मधुरसूक्तरसं सृजन्ति।

सन्त:

सृजन्ति

()

निर्गुणं प्राप्य भवन्ति दोषा:

---------------------

---------------------

()

गुणज्ञेषु गुणा: भवन्ति।

---------------------

---------------------

()

मधुमक्षिका माधुर्यं जनयेत्‌।

---------------------

---------------------

()

पिशुनस्य मैत्री यश: नाशयति।

---------------------

---------------------

()

नद्य: समुद्रमासाद्य अपेया: भवन्ति।

---------------------

---------------------

Answer:

वाक्यानि

कर्ता

क्रिया

यथा

सन्त: मधुरसूक्तरसं सृजन्ति।

सन्त:

सृजन्ति

()

निर्गुणं प्राप्य भवन्ति दोषा:

दोषा:

भवन्ति

()

गुणज्ञेषु गुणा: भवन्ति।

गुणा:

भवन्ति

()

मधुमक्षिका माधुर्यं जनयेत्‌।

मधुमक्षिका

जनयेत्‌

()

पिशुनस्य मैत्री यश: नाशयति।

मैत्री

नाशयति

()

नद्य: समुद्रमासाद्य अपेया: भवन्ति।

नद्य:

भवन्ति

Page No 4:

Question 6:

रेखाङ्कितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत–
(क) गुणा: गुणज्ञेषु गुणा: भवन्ति।
(ख) नद्य: सुस्वादुतोया: भवन्ति।
(ग) लुब्धस्य यश: नश्यति।
(घ) मधुमक्षिका माधुर्यमेव जनयति।
(ङ) तस्य मूध्र्नि तिष्ठन्ति वायसा:।

Answer:

(क) गुणज्ञेषु किं गुणाः भवन्ति?
(ख) सुस्वादुतोयाः कासां भवन्ति?
(ग) कस्य यशः नश्यति?
(घ) का माधुर्यमेव जनयति?
(ङ) तस्य कुत्र तिष्ठन्ति वायसाः?



Page No 5:

Question 7:

उदाहरणानुसारं पदानि पृथक् कुरुत

यथा-समुद्रमासाद्य

समुद्रम्‌

+

आसाद्य

माधुर्यमेव

---------------------

+

---------------------

अल्पमेव

---------------------

+

---------------------

सर्वमेव

---------------------

+

---------------------

दैवमेव

---------------------

+

---------------------

महात्मनामुक्ति:

---------------------

+

---------------------

विपदामादावेव --------------------- + ---------------------

Answer:

माधुर्यम् + एव

अल्पम् + एव

सर्वम् + एव

दैवम् + एव

महात्मनाम् + उक्तिः

विपदाम् + आदौ + एव



View NCERT Solutions for all chapters of Class 8