Subject: Sanskrit, asked on 1/6/21

Subject: Sanskrit, asked on 15/3/21

Subject: Sanskrit, asked on 28/12/20

Subject: Sanskrit, asked on 15/12/20

Subject: Sanskrit, asked on 13/12/20

अधोलिखितं गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत ।

कालपरिवर्तनेन सह मानवस्य आवश्यकताऽपि परिवर्तते। प्राचीनकाले ज्ञानस्य आदान-प्रदानं मौखिकं आसीत्, विद्या च श्रुतिपरम्परया गृह्यते स्म ।अनन्तर: तालपत्रोपरि भोजपत्रोपरि च लेखनकार्यम् आरब्धम् ।परिवर्तित काले कर्गदस्य लेखन्या: च आविष्कारेण सर्वेषामेव मनोगतानां भावानां कर्गदोपरि लेखनं प्रारब्धम् ।
एकपदेन उत्तरत - - 
1)केन सह मानवस्य आवश्यकताऽपि परिवर्तते? 
2)प्राचीनकाले विद्या क्या गृह्यते  स्म? 
पूर्णवाक्येन उत्तरत - - - 
1)प्राचीनकाले ज्ञानस्य आदान-प्रदानं कीदृशम् आसीत्? 
2)केषां मनोगतानां भावानां कर्गदोपरि लेखनं प्रारब्धम्? 
निर्देशानुसारम् उत्तरत --1)'लेखन्या:इत्यत्र का विभक्ति:? 
2)'आदानं' इति पदस्य किं विलोमपदं अत्र प्रयुक्तम्? 
3)'विद्या च श्रुतिपरम्परया गृह्यते स्म '--अत्र अव्यय पदं किं प्रयुक्तम्? 
4)' परिवर्तिनि काले'-अस्मिन् पदे विशेषणपदं किम् अस्ति?

What are you looking for?