Geeta ke 5 shalok chahiye

हमारे मित्र ने अच्छा उत्तर दिया है। ये श्लोक भी आपकी सहायता करेंगे।

 

गुरूनह्त्वा हि महानुभावान्

श्रेयो भोक्तुं भैक्ष्यमपीह लोके।

हत्वार्थकामांस्तु गुरूनिहैव

भुज्जीय भोगान्रुधिरप्रदिग्धान्।।

 

यं हि न व्यथयन्त्येते पुरुषं पुरुषर्षभ।

समदुःखसुखं धीरं सोमृतत्वाय कल्पते।।

 

 

  • 1

 हन्त ते कथ यिष्यामि दिव्या ह्या त्मवि भूतयः ।  

प्राधा न्यतः कुरु श्रेष्ठ नास्त्य न्तो विस्त रस्य मे ॥

 
अह मात्मा गुडा केश सर्व भूता शय स्थि ।
अह मा दि श्च मध्यं च भूता ना म न्त एव च ॥  
 
वक्तु मर्ह स्यशे षेण दिव्या ह्या त्मवि भू तयः ।
याभि र्विभूति भिर्लो कानि मां स्त्वं व्या प्य तिष्ठ सि ॥
 
कथं विद्या महं योगिं स्त्वां सदा परि चिन्त यन्‌ ।
केषु केषु च भावेषु चिन्त्यो ऽसि भगव न्मया ॥
 
स्व यमेवा त्मना त्मानं वेत्थ त्वं पुरु षोत्त म ।
भूत भावन भू तेश देव देव जग त्पते ॥
  • 1

if u get hte ryttt answer

plss prefer to my answer .

  • -1
What are you looking for?