कोष्ठकात् उचितं शब्दं चित्वा वाक्यं पूरयत-

यथा- बालिका पठित। (बालिका/बालिकाः)

(क) .................. चरतः। (अजाः/अजे)

(ख) .................. सन्ति। (द्विचक्रिके/द्विचक्रिकाः)

(ग) .................. चलति। (नौके/नौका)

(घ) .................. अस्ति। (सूचिके/सूचिका)

(ङ) .................. उत्पतन्ति। (मक्षिकाः/मक्षिके)

(क) अजेः चरतः। (अजाः/अजे)

(ख) द्विचक्रिका सन्ति। (द्विचक्रिके/द्विचक्रिकाः)

(ग) नौका चलति। (नौके/नौका)

(घ) सूचिका अस्ति। (सूचिके/सूचिका)

(ङ) मक्षिकाः उत्पतन्ति। (मक्षिकाः/मक्षिके)

  • 0
What are you looking for?