निर्देशानुसारं वाक्यानि रचयत −

यथा-एतत् पतति। (बहुवचने) एतानि पतन्ति।
(क) एते पर्णे स्तः। (बहुवचने) ..............................................
(ख) मयूरः नृत्यति। (बहुवचने) ..............................................
(ग) एतानि यानानि। (द्विवचने) ..............................................
(घ) छात्रे लिखतः। (बहुवचने) ..............................................
(ङ) नारिकेलं पतति। (द्विवचने) ..............................................

यथा-एतत् पतति। (बहुवचने)
एतानि पतन्ति।
(क) एते पर्णे स्तः। (बहुवचने)
एतानि पर्णानि सन्ति।
(ख) मयूरः नृत्यति। (बहुवचने)
मयूराः नृत्यन्ति।
(ग) एतानि यानानि। (द्विवचने)
एते यानम्।
(घ) छात्रे लिखतः। (बहुवचने)
छात्राः लिखन्ति।
(ङ) नारिकेलं पतति। (द्विवचने)
नारिकेले पततः

  • 0
What are you looking for?