कोष्ठकेषु प्रदत्तशब्देषु उपयुक्ताविभक्तिं योजयित्वा रिक्तस्थानानि पूरयत-

यथा- अहं रोटिकां खादामि। (रोटिका)

(क) त्वं ......................... पिबसि। (जल)

(ख) छात्रः ......................... पश्यति। (दूरदर्शन)

(ग) वृक्षाः ..................... पिबन्ति। (पवन)

(घ) ताः ............................. लिखन्ति। (कथा)

(ङ) आवाम् ............................. गच्छावः। (जन्तुशाला)

(क) त्वं जलं पिबसि। (जल)

(ख) छात्रः दूरदर्शनं पश्यति। (दूरदर्शन)

(ग) वृक्षाः पवनं पिबन्ति। (पवन)

(घ) ताः कथां लिखन्ति। (कथा)

(ङ) आवाम् जन्तुशालां गच्छावः। (जन्तुशाला)

  • 0
What are you looking for?