प्रश्नानामुत्तराणि एकपदेन लिखत-

(क) वृक्षाः कैः पातालं स्पृश्यन्ति?

(ख) वृक्षाः किं रचयन्ति?

(ग) विहगाः कुत्र आसीनाः।

(घ) कौतुकेन वृक्षाः किं पश्यन्ति?

(क) वृक्षाः पादैः पातालं स्पृश्यन्ति।

(ख) वृक्षाः वनम् रचयन्ति।

(ग) विहगाः शाखादोला आसीनाः।

(घ) कौतुकेन वृक्षाः पयोदर्पणे स्वप्रतिबिम्बम् पश्यन्ति।

  • 0
What are you looking for?