समुचितैः पदैः रिक्तस्थानानि पूरयत-
 
विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा गजः गजौ गजाः
  अश्वः ............ ..........
द्वितीया सूर्यम् सूर्यौ सूर्यान्
  ........... ........... चन्द्रान्
तृतीया विडालेन विडालाभ्याम् विडालैः
  .......... मण्ड़ूकाभ्याम् ............
चतुर्थी सर्पाय ............... सर्पेभ्यः
  ............... वानराभ्याम् ...............
पञ्चमी मोदकात् ............... ..............
  ............... ............... वृक्षेभ्यः
षष्ठी जनस्य जनयोः जनानाम्
  ............... ............... शुकानाम्
सप्तमी शिक्षके ............... शिक्षकेषु
  ............... मयूरयोः ...............
सम्बोधनम् हे बालक! हे बालकौ! हे बालकाः!
  नर्तक! ............... ...............

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा गजः गजौ गजाः
  अश्वः अश्वौ अश्वाः
द्वितीया सूर्यम् सूर्यौ सूर्यान्
  चंद्रम् चंद्रौ चन्द्रान्
तृतीया विडालेन विडालाभ्याम् विडालैः
  मण्डूकेन मण्ड़ूकाभ्याम् मण्डकैः
चतुर्थी सर्पाय सर्पाभ्याम् सर्पेभ्यः
  वानराय वानराभ्याम् वानरेभ्यः
पञ्चमी मोदकात् मोदकाभ्याम् मोदकेभ्यः
  वृक्षात् वृक्षाभ्याम् वृक्षेभ्यः
षष्ठी जनस्य जनयोः जनानाम्
  शुकस्य शुकयोः शुकानाम्
सप्तमी शिक्षके शिक्षकयोः शिक्षकेषु
  मयूरे मयूरयोः मयूरेषु
सम्बोधनम् हे बालक! हे बालकौ! हे बालकाः!
  नर्तक! हे नर्तकौ! हे नर्तकाः!

  • 0
What are you looking for?