मञ्जूषातः पदानि चित्वा रिक्तस्थानानि पूरयत-
 
बङ्गोपसागरः प्रायद्वीपः पर्यटनाय क्रीडा सङ्गमः

(क) कन्याकुमारीतटे त्रयाणां सागराणां ......................... भवति।

(ख) भारतदेशः ......................... इति कथ्यते।

(ग) जनाः समुद्रतटं ..................... आगच्छन्ति।

(घ) बालेभ्यः   ............................. रोचते।

(ङ) भारतस्य पूर्वदिशायां ............................. अस्ति।

(क) कन्याकुमारीतटे त्रयाणां सागराणां सङ्गमः भवति।

(ख) भारतदेशः प्रायद्वीपः इति कथ्यते।

(ग) जनाः समुद्रतटं पर्यटनाय आगच्छन्ति।

(घ) बालेभ्यः क्रीडा रोचते।

(ङ) भारतस्य पूर्वदिशायां बङ्गोपसागरः अस्ति।

  • 0
What are you looking for?