तृतीयाविभक्तिप्रयोगेण रिक्तस्थानानि पूरयत-

यथा- व्योमः मित्रेण सह गच्छति। (मित्र)
 
(क) बालकाः ......................... सह पठन्ति। (बालिका)

(ख) तडागः ......................... विभाति। (कमल)

(ग) अहमपि ..................... खेलामि। (कन्दुक)

(घ) अश्वाः ............................. सह धावन्ति। (अश्व)

(ङ) मृगाः ............................. सह चरन्ति। (मृग)

यथा- व्योमः मित्रेण सह गच्छति। (मित्र)
 
(क) बालकाः बालिकाभिः सह पठन्ति। (बालिका)

(ख) तडागः कमलैः विभाति। (कमल)

(ग) अहमपि कन्दुकेन खेलामि। (कन्दुक)

(घ) अश्वाः अश्वैः सह धावन्ति। (अश्व)

(ङ) मृगाः मृगैः सह चरन्ति। (मृग)

  • 1
What are you looking for?