मञ्जूषातः उचितम् अव्ययपदं चित्वा रिक्तस्थानानि पूरयत-
 
अद्य अपि प्रातः कदा सर्वदा अधुना

(क) ......................... भ्रमणं स्वास्थ्याय भवति।

(ख) ......................... सत्यं वद।

(ग) त्वं ..................... मातुलगृहं गमिष्यसि?

(घ) दिनेशः विद्यालयं गच्छति, अहम्    ............................ तेन सह गच्छामि।

(ङ) ............................. विज्ञानस्य युगः अस्ति।

(च) ............................. रविवासरः अस्ति।

(क) प्रातः भ्रमणं स्वास्थ्याय भवति।

(ख) सर्वदा सत्यं वद।

(ग) त्वं कदा मातुलगृहं गमिष्यसि?

(घ) दिनेशः विद्यालयं गच्छति, अहम् अपि तेन सह गच्छामि।

(ङ) अधुना विज्ञानस्य युगः अस्ति।

(च) अद्य रविवासरः अस्ति।

  • 0
What are you looking for?