श्लोकांशान् योजयत-
             क              ख
तस्मात् प्रियं हि वक्तव्यं   सर्वे तुष्यन्ति जन्तवः।
गच्छन् पिपीलको याति   जीवने यो न सार्थकः।
प्रियवाक्यप्रदानेन   को भेदः पिककाकयोः।
किं भवेत् तेन पाठेन   योजनानां शतान्यपि।
काकः कृष्णः पिकः कृष्णः   वचने का दरिद्रता।

             क            ख 
तस्मात् प्रियं हि वक्तव्यं वचने का दरिद्रता।
गच्छन् पिपीलको याति योजनानां शतान्यपि।
प्रियवाक्यप्रदानेन सर्वे तुष्यन्ति जन्तवः।
किं भवेत् तेन पाठेन जीवने यो न सार्थकः।
काकः कृष्णः पिकः कृष्णः को भेदः पिककाकयोः।

  • 0
What are you looking for?