उपयुक्तकथनानां समक्षम् 'आम्' अनुपयुक्तकथनानां समक्षं 'न' इति लिखत-
 
यथा- कृषकाः शीतकालेऽपि कर्मठाः भवन्ति। आम्
कृषकाः हलेन क्षेत्राणि न कर्षन्ति।
(क) कृषकाः सर्वेभ्यः अन्नं यच्छन्ति।  
(ख) कृषकाणां जीवनं कष्टप्रदं न भवति।  
(ग) कृषकः क्षेत्राणि सस्यपूर्णानि करोति।  
(घ) शीते शरीरे कम्पनं न भवति।  
(ङ) श्रमेण धरित्री सरसा भवति।  

 

यथा- कृषकाः शीतकालेऽपि कर्मठाः भवन्ति। आम्
कृषकाः हलेन क्षेत्राणि न कर्षन्ति।
(क) कृषकाः सर्वेभ्यः अन्नं यच्छन्ति। आम्
(ख) कृषकाणां जीवनं कष्टप्रदं न भवति।
(ग) कृषकः क्षेत्राणि सस्यपूर्णानि करोति। आम्
(घ) शीते शरीरे कम्पनं न भवति।
(ङ) श्रमेण धरित्री सरसा भवति। आम्

 

  • 0
What are you looking for?