अधोलिखितानिवाक्यानिघटनाक्रमानुसारंलिखत-

()युवक:धनपाल:प्रतिदिनंग्रामं ग्रामंभ्रमति स्म।

()कार्याणिउद्यमेन सिध्यन्ति।

()एकस्मिन्‌ग्रामे एक:युवक:आसीत्‌।

():अचिन्तयत्‌-मांधनिकं मत्वाकोऽपि रुपवतींकन्यां मह्यंप्रदास्यति।

()सक्तुपूरित:घट:भूमौपतित:

()स्वप्नेनप्रेरित::पादप्रहारम्‌अकरोत्‌।

इन पंक्तियों का क्रम कहानी के अनुसार इस प्रकार हैं:-

() एकस्मिन्‌ ग्रामे एक: युवक: आसीत्‌।

() युवक: धनपाल: प्रतिदिनं ग्रामं ग्रामं भ्रमति स्म।

() : अचिन्तयत्‌- मां धनिकं मत्वा कोऽपि रुपवतीं कन्यां मह्यं प्रदास्यति।

() स्वप्नेन प्रेरित: : पादप्रहारम्‌ अकरोत्‌।

() सक्तुपूरित: घट: भूमौ पतित:

() कार्याणि उद्यमेन सिध्यन्ति।

  • 0
What are you looking for?