निर्देशानुसारं लकारपरिवर्तनं कुरुत-
 
यथा- अजीजः परिश्रमी आसीत्। (लट्लकारे) अजीजः पश्रिमी अस्ति।
(क) अहं शिक्षकाय धनं ददामि। (लृट्लकारे)
...................................
(ख) परिश्रमी जनः धनं प्राप्स्यति। (लट्लकारे)
...................................
(ग) स्वामी उच्चैः वदति। (लृङ्लकारे)
...................................
(घ) अजीजः पेटिकां गृह्णाति। (लृट्लकारे)
...................................
(ङ) त्वम् उच्चैः पठसि। (लोट्लकारे)
...................................

यथा- अजीजः परिश्रमी आसीत्। (लट्लकारे) अजीजः पश्रिमी अस्ति।
(क) अहं शिक्षकाय धनं ददामि। (लृट्लकारे)
अहं शिक्षकाय धनं दास्यामि।
(ख) परिश्रमी जनः धनं प्राप्स्यति। (लट्लकारे)
परिश्रमी जनः धनं प्राप्यति।
(ग) स्वामी उच्चैः वदति। (लृङ्लकारे)
स्वामी उच्चै अवदत्।
(घ) अजीजः पेटिकां गृह्णाति। (लृट्लकारे)
अजीजः पेटिकां गृहश्यति।
(ङ) त्वम् उच्चैः पठसि। (लोट्लकारे)
त्वम् उच्चै पठ।

  • 0
What are you looking for?