प्रश्नानाम् उत्तराणि लिखत-

(क) अस्मिन् पाठे कः मातुलः?

(ख) नीलाकाशः कीदृशः अस्ति?

(ग) मातुलचन्द्रः किं न किरति?

(घ) किं श्रावयितुं शिशुः चन्द्रं कथयति?

(ङ) चन्द्रस्य सितपरिधानं कथम् अस्ति?

(क) अस्मिन् पाठे चन्द्रः मातुलः।

(ख) नीलाकाशः अतिश्यविस्तृतः अस्ति।

(ग) मातुलचन्द्रः स्नेहम् न किरति।

(घ) गीतिं श्रावयितुं शिशुः चन्द्रं कथयति।

(ङ) चन्द्रस्य सितपरिधानं तारकखचितं अस्ति।

  • 0
What are you looking for?