मञ्जूषात: उपयुक्तानाम्‌ अव्ययपदानां प्रयोगेण रिक्तस्थानानि पूरयत-

कुतः कदा कुत्र कथं किम्

(क) जगन्नाथपुरी ................... अस्ति?

(ख) त्वं .................... पुरीं गमिष्यसि?

(ग) गङ्गानदी .................... प्रवहति?

(घ) तव स्वास्थ्यं .................... अस्ति?

(ङ) वर्षाकाले मयूराः .................... कुर्वन्ति?

(क) जगन्नाथपुरी कुत्र अस्ति?

(ख) त्वं कदा पुरीं गमिष्यसि?

(ग) गङ्गानदी कुतः प्रवहति?

(घ) तव स्वास्थ्यं कथम् अस्ति?

(ङ) वर्षाकाले मयूराः किम् कुर्वन्ति?

  • 0
What are you looking for?