सा, ते, ता: इत्येतेभ्यः उचितं सर्वनामपदं चित्वा रिक्तस्थानानि पूरयत-
 
यथा-  लता अस्ति। सा        अस्ति।
(क) महिलाः धावन्ति। ............... धावन्ति।
(ख) सुधा वदति। ................ वदति।  
(ग) जवनिके दोलतः। ................ दोलतः। 
(घ) पिपीलिकाः चलन्ति। ................ चलन्ति।
(ङ) चटके कूजतः। ................. कूजतः।

यथा-  अश्वः धावति।
सा अस्ति।
(क) महिलाः धावन्ति।
ताः धावन्ति।
(ख) सुधा वदति।
सा वदति। 
(ग) जवनिके दोलतः।
ते दोलतः।
(घ) पिपीलिकाः चलन्ति।
ताः  चलन्ति।
(ङ) चटके कूजतः।
ते कूजतः।

  • 0
What are you looking for?