अधोलिखितानां प्रश्नानाम् उत्तरं लिखत-

(क) शृगालस्य मित्रं कः आसीत्?

(ख) स्थालीतः कः भोजनं न अखादत्?

(ग) बकः शृगालाय भोजने किम् अयच्छत्?

(घ) शृगालस्य स्वभावः कीदृशः भवति?

(क) शृगालस्य मित्रं बकः आसीत्।
 
(ख) स्थालीतः बकः भोजनं न अखादत्।
 
(ग) बकः शृगालाय भोजने संकीर्णमुखे कलशे क्षीरोदनम् अयच्छत्।
 
(घ) शृगालस्य स्वभावः कुटिलस्वभावः भवति।

  • -2
What are you looking for?