एकपदेन उत्तरत-

(क) कूर्मस्य किं नाम आसीत्?

(ख) सरस्तीरे के आगच्छन्?

(ग) कूर्मः केन मार्गेण अन्यत्र गन्तुम् इच्छति?

(घ) लम्बमानं कूर्मं दृष्ट्वा के अधावन्?

 
(क) कूर्मस्य कम्बुग्रीवः नाम आसीत्

(ख) सरस्तीरे धीवराः आगच्छन्।

(ग) कूर्मः आकाशमार्गेण मार्गेण अन्यत्र गन्तुम् इच्छति।

(घ) लम्बमानं कूर्मं दृष्ट्वा गोपालकाः अधावन्।

  • 0
What are you looking for?