अधोलिखितवाक्यानि कः कं प्रति कथयति इति लिखत-
  कः कथयति कं प्रति कथयति
यथा- प्रातः यद् उचितं तत्कर्त्तव्यम् हंसौ कूर्मं प्रति
(क) अहं भवद्भ्यां सह आकाशमार्गेण गन्तुम् इच्छामि।
................ ................
(ख) अत्र कः उपायः?
................ ................
(ग) अहम् उत्तरं न दास्यामि।
................ ................
(घ) यूयं भस्म खादत।
................ ................

   

: कथयति

कं प्रति कथयति

यथा

प्रात: यद् उचितं तत्कर्त्तव्यम्‌।

हंसौ

कूर्मं प्रति

()

अहं भवद्भ्यां सह आकाशमार्गेण गन्तुम् इच्छामि।

कूर्मं:

हंसौ प्रति

()

अत्र क: उपाय:?

हंसौ

कूर्मंम् प्रति

()

अहम्‌ उत्तरं न दास्यामि।

कूर्मं:

हंसौ प्रति

()

यूयं भस्म खादत।

कूर्मं:

गोपालाकान् प्रति

  • 0
What are you looking for?