मञ्जूषातः पदानि चित्वा रिक्तस्थानानि पूरयत-
 
जलाशयम् अचिन्तयत् वृद्धः दुःखिताः कोटरे
वृक्षस्य सर्पः आदाय समीपे

 


एकस्य वृक्षस्य शाखासु अनेके काकाः वसन्ति स्म। तस्य वृक्षस्य .................................... एकः

सर्पः अपि अवसत्। काकानाम् अनुपस्थितौ .................................. काकानां शिशून् खादति स्म।

काकाः .......................... आसन्। तेषु एकः ...................... काकः उपायम् .........................।

वृक्षस्य ..................... जलाशयः आसीत्। तत्र एका राजकुमारी स्नातुं ....................... आगच्छति

स्म। शिलायां स्थितं तस्याः आभरणम् ................................ एकः काकः वृक्षस्य उपरि अस्थापयत्।

राजसेवकाः काकम् अनुसृत्य ............................... समीपम् अगच्छन्। तत्र ते तं सर्पं च अमारयन्।

अतः एवोक्तम्-उपायेन सर्वं सिद्धयति।

एकस्य वृक्षस्य शाखासु अनेके काकाः वसन्ति स्म। तस्य वृक्षस्य कोटरे एकः

सर्पः अपि अवसत्। काकानाम् अनुपस्थितौ सर्पः काकानां शिशून् खादति स्म।

काकाः दुःखिताः आसन्। तेषु एकः वृद्धः काकः उपायम् अचिन्तयत्

वृक्षस्य समीपे जलाशयः आसीत्। तत्र एका राजकुमारी स्नातुं जलाशयम् आगच्छति

स्म। शिलायां स्थितं तस्याः आभरणम् आदाय एकः काकः वृक्षस्य उपरि अस्थापयत्।

राजसेवकाः काकम् अनुसृत्य वृक्षस्य समीपम् अगच्छन्। तत्र ते तं सर्पं च अमारयन्।

अतः एवोक्तम्-उपायेन सर्वं सिद्धयति।

  • 0
What are you looking for?