मञ्जूषातः पदानि चित्वा कथायाः पूर्तिं कुरुत-
 
नासिकायामेव वारंवारम् खड्गेन दूरम् मित्रता मक्षिका
व्यजनेन उपाविशत् छिन्ना सुप्तः प्रियः  


पुरा एकस्य नृपस्य एकः ........................ वानरः आसीत्। एकदा नृपः ........................... आसीत्। वानरः ............................. तम् अवीजयत्। तदैव एका ................................. नृपस्य नासिकायाम् ............................। यद्यपि वानरः ........................ व्यजनेन तां निवारयति स्म तथापि सा पुनः पुनः नृपस्य ......................... उपविशति स्म। अन्ते सः मक्षिकां हन्तुं ......................................... प्रहारम् अकरोत्। मक्षिका तु उड्डीय .............................. गता, किन्तु खड्गप्रहारेण नृपस्य नासिका ............................... अभवत्। अत एवोच्यते- '' मूर्खजनैः सह ..................................... नोचिता।''


पुरा एकस्य नृपस्य एकः प्रियः वानरः आसीत्। एकदा नृपः  सुप्तः आसीत्। वानरः व्यजनेन तम् अवीजयत्। तदैव एका मक्षिका नृपस्य नासिकायाम् उपाविशत्। यद्यपि वानरः वारंवारम्  व्यजनेन तां निवारयति स्म तथापि सा पुनः पुनः नृपस्य नासिकायामेव उपविशति स्म। अन्ते सः मक्षिकां हन्तुं खड्गेन प्रहारम् अकरोत्। मक्षिका तु उड्डीय दूरम्  गता, किन्तु खड्गप्रहारेण नृपस्य नासिका छिन्ना अभवत्। अत एवोच्यते- '' मूर्खजनैः सह मित्रता नोचिता।''

  • 0
What are you looking for?