एकपदेन उत्तरत-

(क) 'पण्डिता' 'सरस्वती' इति उपाधिभ्यां का विभूषिता?

(ख) रमा कुतः संस्कृतशिक्षां प्राप्तवती?

(ग) रमाबाई केन सह विवाहम् अकरोत्?

(घ) कासां शिक्षायै रमाबाई स्वकीयं जीवनम् अर्पितवती?

(ङ) रमाबाई उच्चशिक्षार्थं कुत्र आगच्छत्?

(क) 'पण्डिता' 'सरस्वती' इति उपाधिभ्यां पंडिता रमाबाई विभूषिता।

(ख) रमा स्वमातुः संस्कृतशिक्षां प्राप्तवती।

(ग) रमाबाई विपिनबिहारीदासेन सह विवाहम् अकरोत्।

(घ) नारीणां शिक्षायै रमाबाई स्वकीयं जीवनम् अर्पितवती।

(ङ) रमाबाई उच्चशिक्षार्थं इंग्लैण्डदेशं आगच्छत्।

  • 0
What are you looking for?