एकपदेन उत्तरत-

(क) कः न प्रतीक्षते?

(ख) सत्यता कदा व्यवहारे स्यात्?

(ग) किं ब्रूयात्?

(घ) केन सह कलहं कृत्वा नरः सुखी न भवेत्?

(क) मृत्युः न प्रतीक्षते।

(ख) सत्यता औदार्यम् व्यवहारे स्यात्।

(ग) सत्यं ब्रूयात्।

(घ) मित्रेण सह कलहं कृत्वा नरः सुखी न भवेत्।


 

  • 0
What are you looking for?