प्रश्नमध्ये त्रीणि क्रियापदानि सन्ति। तानि प्रयुज्य सार्थ-वाक्यानि रचयत।

(क) ........................................।
(ख) ........................................।
(ग) ........................................।
(घ) ........................................।
(ङ) ........................................।
(च) ........................................।
(छ) ........................................।
(ज) ........................................।

()

अनृतं प्रियं च न ब्रूयात्।

()

व्यवहारे सर्वदा औदार्यं स्यात्।

()

श्रेष्ठजनं कर्मणा सेवेत्।

()

व्यवहारे कदाचन कौटिल्यं न स्यात्।

()

सत्यमं अप्रियं च न ब्रूयात्।

()

वाचा गुरुं सेवेत्।

()

सत्यं प्रियं च ब्रूयात्।

()

मनसा मातरं पितरं च सेवेत्।

  • 0
What are you looking for?