चित्रं दृष्ट्वा मञ्जूषातः पदानि च प्रयुज्य वाक्यानि रचयत-


 
लिखति कक्षायाम् श्यामपट्टे लिखन्ति सः पुस्तिकायाम्
शिक्षकः छात्राः उत्तराणि प्रश्नम् ते  


...............................................................................................................................

...............................................................................................................................

...............................................................................................................................

...............................................................................................................................

() : शिक्षक: कक्षायाम्‌ श्यामपट्टे प्रश्नम्‌ लिखति।

() ते छात्रा: पुस्तिकायाम्‌ उत्तराणि लिखन्ति।

() शिक्षक: 'बालक:' पदम् लिखित।

() केयन् छात्रा: श्यायपट्टम् पश्यन्ति।

() तत्र एकं पुस्तकम् मंचे अस्ति।

  • 0
What are you looking for?