प्रश्नानाम् उत्तराणि एकपदेन लिखत-

(क) तपःप्रभावात् के सखायः जाताः?

(ख) पार्वती तपस्यार्थं कुत्र अगच्छत्?

(ग) कः श्मशाने वसति?

(घ) शिवनिन्दां श्रुत्वा का क्रुद्धा जाता?

(ङ) वटुरूपेण तपोवनं कः प्राविशत्?

(क) तपःप्रभावात् हिंस्रपशवोऽपि सखायः जाताः।

(ख) पार्वती तपस्यार्थं गौरीशिखरम् अगच्छत्।

(ग) शिवः श्मशाने वसति।

(घ) शिवनिन्दां श्रुत्वा पार्वती क्रुद्धा जाता।

(ङ) वटुरूपेण तपोवनं शिवः प्राविशत्।
 

  • 0
What are you looking for?