प्रश्नानाम् उत्तराणि लिखत-

(क) पार्वती क्रुद्धा सती किम् अवदत्?

(ख) कः पापभाग् भवति?

(ग) पार्वती किं कर्त्तुम् ऐच्छत्?

(घ) पार्वती कया साकं गौरीशिखरं गच्छति?

(क) पार्वती क्रुद्धा सती अवदत् यत् अरे वाचाल! अपसर। जगति न कोऽपि शिवस्य यथार्थं स्वरुपं जानाति। यथा त्वमसि तथैव वदसि।

(ख) शिवः निन्दा यः करोति श्रृणोति च पापभाग् भवति।

(ग) पार्वती तपस्यां कर्त्तुम् ऐच्छत्।

(घ) पार्वती विजयया साकं गौरीशिखरं गच्छति।
 

  • 0
What are you looking for?