शुद्धकथनस्य समक्षम् 'आम्' अशुद्धकथनस्य समक्षं 'न' इति लिखत-
 
(क) अस्माकं राष्ट्रस्य ध्वजे त्रयः वर्णाः सन्ति।  
(ख) ध्वजे हरितवर्णः शान्तेः प्रतीकः अस्ति।  
(ग) ध्वजे केशरवर्णः शक्त्याः सूचकः अस्ति।  
(घ) चक्रे त्रिंशत् अराः सन्ति  
(ङ) चक्रं प्रगतेः द्योतकम्।  

(क) अस्माकं राष्ट्रस्य ध्वजे त्रयः वर्णाः सन्ति। आम्
(ख) ध्वजे हरितवर्णः शान्तेः प्रतीकः अस्ति।
(ग) ध्वजे केशरवर्णः शक्त्याः सूचकः अस्ति। आम्
(घ) चक्रे त्रिंशत् अराः सन्ति
(ङ) चक्रं प्रगतेः द्योतकम्। आम्

  • 0
What are you looking for?