कोष्ठकेषु दत्तेषु शब्देषु समुचितां विभक्तिं योजयित्वा रिक्तस्थानानि पूरयत-
 
(क) विद्यालयम् उभयतः वृक्षाः सन्ति। (विद्यालय)
 
 .................... उभयतः गोपालिकाः। (कृष्ण)

 
(ख) ग्रामं परितः गोचारणभूमिः। (ग्राम)
 
.................... परितः भक्ताः। (मन्दिर)

 
(ग) सूर्याय नमः। (सूर्य)
 
................ नमः। (गुरु)

 
(घ) वृक्षस्य उपरि खगाः। (वृक्ष)
 
................ उपरि सैनिकः। (अश्व)

() विद्यालयम्‌ उभयत: वृक्षा: सन्ति। (विद्यालय)

कृष्णम् उभयत: गोपालिका:(कृष्ण)

() ग्रामं परित: गोचारणभूमि:(ग्राम)

मन्दिरं परित: भक्ता:(मन्दिर)

() सूर्याय नम:(सूर्य)

गुरवे नम:(गुरु)

() वृक्षस्य उपरि खगा:(वृक्ष)

अश्वस्य उपरि सैनिक:(अश्व)

  • 0
What are you looking for?