कोष्ठकात् उचितं पदं चित्वा रिक्तस्थानानि पूरयत-

(क) ......................... बालिका मधुरं गायति। (एकम्, एका, एकः)

(ख) ......................... कृषकाः कृषिकर्माणि कुर्वन्ति। (चत्वारः, चतस्त्रः, चत्वारि)

(ग) ..................... पत्राणि सुन्दराणि सन्ति। (ते, ताः, तानि)

(घ) धेनवः दुग्धं ............................. । (ददाति, ददति, ददन्ति)

(ङ) वयं संस्कृतम् ............................. । (अपठम्, अपठन्, अपठाम)

(क) एका बालिका मधुरं गायति। (एकम्, एका, एकः)

(ख) चत्वारि कृषकाः कृषिकर्माणि कुर्वन्ति। (चत्वारः, चतस्त्रः, चत्वारि)

(ग) तानि पत्राणि सुन्दराणि सन्ति। (ते, ताः, तानि)

(घ) धेनवः दुग्धं ददाति। (ददाति, ददति, ददन्ति)

(ङ) वयं संस्कृतम् अपठाम। (अपठम्, अपठन्, अपठाम)

  • 0
What are you looking for?