अधोलिखितानां पदानां लिङ्ग, विभक्तिं, वचनञ्च लिखत-
 
पदानि लिङ्गम् विभक्तिः वचनम्
नरस्य ............... ............... ...............
गुरूणाम् ............... ............... ...............
केयूराः ............... ................. ...............
कीर्तिम् ............... ............... ...............
भूषणानि ............... ............... ...............

पदानि

लिङ्गम्

विभक्ति:

वचनम्‌

नरस्य

पुँल्लिङ्गम्

षष्ठी

एकवचनम्

गुरूणाम्‌

पुँल्लिङ्गम्

षष्ठी

बहुवचनम्

केयूरा:

पुँल्लिङ्गम्

प्रथमा

बहुवचनम्

कीर्तिम्‌

स्त्रीलिङ्गम्

द्वितीया

एकवचनम्

भूषणानि

नपुंसकलिङ्गम्

द्वितीया

बहुवचनम्

  • 0
What are you looking for?