श्लोकांशान् योजयत-
            क             ख
विद्या राजसु पूज्यते न हि धनम्   हारा न चन्द्रोज्ज्वलाः।
केयूराः न विभूषयन्ति पुरुषम्   न भ्रातृभाज्यं न च भारकारि।
न चौरहार्यं न च राजहार्यम्   या संस्कृता धार्यते।
सत्कारायतनं कुलस्य महिमा   विद्या-विहिनः पशुः।
वाण्येका समलङ्करोति पुरुषम्   रत्नैर्विना भूषणम्।

             क              ख
विद्या राजसु पूज्यते न हि धनम्   विद्या-विहिनः पशुः।
केयूराः न विभूषयन्ति पुरुषम्   हारा न चन्द्रोज्ज्वलाः।
न चौरहार्यं न च राजहार्यम्   न भ्रातृभाज्यं न च भारकारि।
सत्कारायतनं कुलस्य महिमा   रत्नैर्विना भूषणम्।
वाण्येका समलङ्करोति पुरुषम्   या संस्कृता धार्यते।

  • 0
What are you looking for?