मञ्जूषातः पुँल्लिङ्ग-स्त्रीलिङ्ग-नपुंसकलिङ्गपदानि चित्वा लिखत-
 
विद्या धनम् संस्कृता सततम् कुसुमम् मूर्धजाः पशुः गुरुः रतिः
 
पुँल्लिङ्गम् स्त्रीलिङ्गम् नपुंसकलिङ्गम्
 यथा-     हाराः अलङ्कता भूषणम्
................. ................. .................
................. ................. .................
................. ................. .................

पुँल्लिङ्गम् स्त्रीलिङ्गम् नपुंसकलिङ्गम्
 यथा-     हाराः अलङ्कता भूषणम्
पशुः विद्या धनम्
गुरुः संस्कृता कुसुमम्
मूर्धजाः रतिः सततम्

  • 0
What are you looking for?