प्रश्नानाम् एकपदेन उत्तराणि लिखत-
 
(क) का भाषा प्राचीनतमा?

(ख) शून्यस्य प्रतिपादनं कः अकरोत्?

(ग) कौटिल्येन रचितं शास्त्रं किम्?

(घ) कस्याः भाषायाः काव्यसौन्दर्यम् अनुपमम्?

(ङ) काः अभ्युदयाय प्रेरयन्ति

(क) संस्कृत भाषा प्राचीनतमा।

(ख) शून्यस्य प्रतिपादनं आर्यभटः अकरोत्।

(ग) कौटिल्येन रचितं शास्त्रं अर्थशास्त्रं अस्ति।

(घ) संस्कृत भाषायाः काव्यसौन्दर्यम् अनुपमम्।

(ङ) संस्कृते विद्यमानाः सूक्तयः अभ्युदयाय प्रेरयन्ति।
 

  • 0
What are you looking for?