प्रश्नानाम् उत्तराणि एकवाक्येन लिखत-

(क) सङ्णकस्य कृते सर्वोत्तमा भाषा का?

(ख) संस्कृतस्य वाङ्मयं कैः समृद्धमस्ति?

(ग) संस्कृत किं शिक्षयति?

(घ) अस्माभिः संस्कृतं किमर्थं पठनीयम्?

(क) सङ्णकस्य कृते सर्वोत्तमा भाषा संस्कृत अस्ति।

(ख) संस्कृतस्य वाङ्मयं वेदैः पुराणैः नीतिशास्त्रैः चिकित्साशास्त्रादिभिश्च समृद्धमस्ति।

(ग) संस्कृत सर्वभूतेशु आत्मवत् व्यवहारं कर्तुं संस्कृत शिक्षयति।

(घ) अस्माभिः संस्कृतं अवश्यमेव पठनीयम् तेन मनुष्यस्य समाजस्य च परिष्कारः भवेत्।

  • 0
What are you looking for?