अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत-
 
प्रश्नाः = ........................................................
नवीनः = ........................................................
प्रातः = ........................................................
आगच्छति = ........................................................
प्रसन्नः = ........................................................

() प्रश्ना:ते प्रश्ना: पृच्छन्ति।

() नवीन:: नवीन: पाठ पठति।

() प्रात:अहं प्रात: अध्ययनं करोमि।

() आगच्छति : ग्रामात आगच्छति।

() प्रसन्न:अहं प्रसन्नोऽस्मि।

  • 0
What are you looking for?