उचितकथनानां समक्षम् 'आम्', अनुचितकथनानां समक्षं 'न' इति लिखत-
 
(क) धावनसमये अश्वः खादति।  
(ख) उष्ट्रः पृष्ठे भारं न वहति।  
(ग) सिंहः नीचैः क्रोशति।  
(घ) पुष्पेषु चित्रपतङ्गाः डयन्ते।  
(ङ) वने व्याघ्रः गर्जति।  
(च) हरिणः नवघासम् न खादति।  

 

(क) धावनसमये अश्वः खादति।
(ख) उष्ट्रः पृष्ठे भारं न वहति।
(ग) सिंहः नीचैः क्रोशति।
(घ) पुष्पेषु चित्रपतङ्गाः डयन्ते। आम्
(ङ) वने व्याघ्रः गर्जति। आम्
(च) हरिणः नवघासम् न खादति।

  • 0
What are you looking for?