'मति'शब्दस्यरूपाणि पूरयत

विभक्ति :

एकवचनम्

द्विवचनम्

बहुवचनम्

प्रथमा

मति:

मती

मतय:

द्वितीया

मतिम्

---------------------

मती:

तृतीया

मत्या

मतिभ्याम्

---------------------

चतुर्थी

---------------------

मतिभ्याम्

मतिभ्य:

पञ्चमी

मत्या:,मते:

---------------------

---------------------

षष्ठी

---------------------

मत्यो:

मतीनाम्

सप्तमी

मत्याम्

मत्यो:

मतिषु

सम्बोधनम्

---------------------

हे मती।

हे मतय:

विभक्ति:

एकवचनम्

द्विवचनम्

बहुवचनम्

प्रथमा

मति:

मती

मतय:

द्वितीया

मतिम्

मती

मती:

तृतीया

मत्या

मतिभ्याम्

मतिभि:

चतुर्थी

मत्यै,मत्ये

मतिभ्याम्

मतिभ्य:

पञ्चमी

मत्या:,मते:

मतिभ्याम्

मतिभ्य:

षष्ठी

मत्या:

मत्यो:

मतीनाम्

सप्तमी

मत्याम्

मत्यो:

मतिषु

सम्बोधनम्

हे मते!

हे मती।

हे मतय:

  • 0
What are you looking for?